Hanuman Chalisa in English

Hanuman Chalisa in English

dōhā

śrī guru charaṇa sarōja raja nijamana mukura sudhāri ।

varaṇau raghuvara vimalayaśa jō dāyaka phalachāri ॥

buddhihīna tanujānikai sumirau pavana kumāra ।

bala buddhi vidyā dēhu mōhi harahu kalēśa vikāra ॥

dhyānam

gōṣpadīkṛta vārāśiṃ maśakīkṛta rākṣasam ।

rāmāyaṇa mahāmālā ratnaṃ vandē-(a)nilātmajam ॥

yatra yatra raghunātha kīrtanaṃ tatra tatra kṛtamastakāñjalim ।

bhāṣpavāri paripūrṇa lōchanaṃ mārutiṃ namata rākṣasāntakam ॥

chaupāī

jaya hanumāna jñāna guṇa sāgara ।

jaya kapīśa tihu lōka ujāgara ॥ 1 ॥

rāmadūta atulita baladhāmā ।

añjani putra pavanasuta nāmā ॥ 2 ॥

mahāvīra vikrama bajaraṅgī ।

kumati nivāra sumati kē saṅgī ॥3 ॥

kañchana varaṇa virāja suvēśā ।

kānana kuṇḍala kuñchita kēśā ॥ 4 ॥

hāthavajra au dhvajā virājai ।

kānthē mūñja janēvū sājai ॥ 5॥

śaṅkara suvana kēsarī nandana ।

tēja pratāpa mahājaga vandana ॥ 6 ॥

vidyāvāna guṇī ati chātura ।

rāma kāja karivē kō ātura ॥ 7 ॥

prabhu charitra sunivē kō rasiyā ।

rāmalakhana sītā mana basiyā ॥ 8॥

sūkṣma rūpadhari siyahi dikhāvā ।

vikaṭa rūpadhari laṅka jalāvā ॥ 9 ॥

bhīma rūpadhari asura saṃhārē ।

rāmachandra kē kāja saṃvārē ॥ 10 ॥

lāya sañjīvana lakhana jiyāyē ।

śrī raghuvīra haraṣi uralāyē ॥ 11 ॥

raghupati kīnhī bahuta baḍāyī ।

tuma mama priya bharata sama bhāyī ॥ 12 ॥

sahasra vadana tumharō yaśagāvai ।

asa kahi śrīpati kaṇṭha lagāvai ॥ 13 ॥

sanakādika brahmādi munīśā ।

nārada śārada sahita ahīśā ॥ 14 ॥

yama kubēra digapāla jahāṃ tē ।

kavi kōvida kahi sakē kahāṃ tē ॥ 15 ॥

tuma upakāra sugrīvahi kīnhā ।

rāma milāya rājapada dīnhā ॥ 16 ॥

tumharō mantra vibhīṣaṇa mānā ।

laṅkēśvara bhayē saba jaga jānā ॥ 17 ॥

yuga sahasra yōjana para bhānū ।

līlyō tāhi madhura phala jānū ॥ 18 ॥

prabhu mudrikā mēli mukha māhī ।

jaladhi lāṅghi gayē acharaja nāhī ॥ 19 ॥

durgama kāja jagata kē jētē ।

sugama anugraha tumharē tētē ॥ 20 ॥

rāma duārē tuma rakhavārē ।

hōta na ājñā binu paisārē ॥ 21 ॥

saba sukha lahai tumhārī śaraṇā ।

tuma rakṣaka kāhū kō ḍara nā ॥ 22 ॥

āpana tēja samhārō āpai ।

tīnōṃ lōka hāṅka tē kāmpai ॥ 23 ॥

bhūta piśācha nikaṭa nahi āvai ।

mahavīra jaba nāma sunāvai ॥ 24 ॥

nāsai rōga harai saba pīrā ।

japata nirantara hanumata vīrā ॥ 25 ॥

saṅkaṭa sē hanumāna Chuḍāvai ।

mana krama vachana dhyāna jō lāvai ॥ 26 ॥

saba para rāma tapasvī rājā ।

tinakē kāja sakala tuma sājā ॥ 27 ॥

aura manōradha jō kōyi lāvai ।

tāsu amita jīvana phala pāvai ॥ 28 ॥

chārō yuga pratāpa tumhārā ।

hai prasiddha jagata ujiyārā ॥ 29 ॥

sādhu santa kē tuma rakhavārē ।

asura nikandana rāma dulārē ॥ 30 ॥

aṣṭhasiddhi nava nidhi kē dātā ।

asa vara dīnha jānakī mātā ॥ 31 ॥

rāma rasāyana tumhārē pāsā ।

sadā rahō raghupati kē dāsā ॥ 32 ॥

tumharē bhajana rāmakō pāvai ।

janma janma kē dukha bisarāvai ॥ 33 ॥

anta kāla raghupati purajāyī ।

jahāṃ janma haribhakta kahāyī ॥ 34 ॥

aura dēvatā chitta na dharayī ।

hanumata sēyi sarva sukha karayī ॥ 35 ॥

saṅkaṭa ka(ha)ṭai miṭai saba pīrā ।

jō sumirai hanumata bala vīrā ॥ 36 ॥

jai jai jai hanumāna gōsāyī ।

kṛpā karahu gurudēva kī nāyī ॥ 37 ॥

jō śata vāra pāṭha kara kōyī ।

Chūṭahi bandi mahā sukha hōyī ॥ 38 ॥

jō yaha paḍai hanumāna chālīsā ।

hōya siddhi sākhī gaurīśā ॥ 39 ॥

tulasīdāsa sadā hari chērā ।

kījai nātha hṛdaya maha ḍērā ॥ 40 ॥

dōhā

pavana tanaya saṅkaṭa haraṇa – maṅgaḻa mūrati rūp ।

rāma lakhana sītā sahita – hṛdaya basahu surabhūp ॥

siyāvara rāmachandrakī jaya । pavanasuta hanumānakī jaya । bōlō bhāyī saba santanakī jaya

The Hanuman Chalisa in English is recited and sung by millions of devotees across the world, especially in India. It is chanted with deep faith and devotion, seeking the blessings and protection of Lord Hanuman. The recitation of the Chalisa is believed to bring about various benefits, including courage, strength, wisdom, and protection from evil forces.

The Chalisa begins with an invocation to Lord Hanuman as the embodiment of boundless devotion, strength, and knowledge. The first few verses describe his physical attributes and divine powers. Hanuman is often depicted as having a monkey face, a strong and muscular body, and he carries a mace in his hand, representing his might.

The Chalisa then narrates the glory of Lord Rama, with whom Hanuman’s devotion is inseparably entwined. Lord Rama is considered the seventh avatar of Lord Vishnu, and he is celebrated for his righteous and just rule as a king and his unwavering adherence to Dharma (righteousness).

As the verses progress, the Chalisa recounts various episodes from the epic Ramayana where Hanuman played a pivotal role. One of the most well-known episodes is Hanuman’s leap across the ocean to reach Lanka in search of Sita, Lord Rama’s consort, who was abducted by the demon king Ravana. Hanuman’s heroic acts and determination in finding Sita and conveying Lord Rama’s message to her exemplify his devotion and loyalty.

The Hanuman Chalisa in English also emphasizes the miraculous powers of Lord Hanuman, his ability to change his size at will, and his invincibility against all forms of harm. Devotees seek his protection against malevolent influences and seek blessings for spiritual growth.

The Chalisa concludes with a humble request to Lord Hanuman to reside in the hearts of devotees and grant them fearlessness and liberation from suffering. Reciting the Hanuman Chalisa is believed to bestow blessings, remove obstacles, and grant the devotee strength and wisdom to navigate the challenges of life.

The Hanuman Chalisa is not only a powerful prayer but also a source of inspiration and devotion for millions. Its verses convey the message of devotion, humility, and selfless service, epitomized by the character of Lord Hanuman. This sacred hymn continues to be a treasured and cherished part of Hindu spiritual practices, invoking the divine grace of Lord Hanuman in the hearts of devotees worldwide.